Viṃśatikākārikā

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

विंशतिकाकारिका

|| namaḥ sarvabuddhabodhisattvebhyaḥ ||

viṃśatikākārikā


vijñaptimātramevaitadasadarthāvabhāsanāt|

yathā taimirikasyāsatkeśacandrādidarśanam||1||



yadi vijñaptiranarthā niyamo deśakālayoḥ |

santānasyāniyamaśca yuktā kṛtyakriyā na ca||2||



deśādiuniyamaḥ siddhaḥ svapnavat pretavat punaḥ|

santānāniyamaḥ sarvaiḥ pūyanadyādidarśane||3||



svapnopaghātavat kṛtyakriyā narakavat punaḥ|

sarvaṃ narakapālādidarśane taiśca bādhane||4||



tiraścāṃ sambhavaḥ svarge yathā na narake tathā|

na pretānāṃ yatastajjaṃ duḥkhaṃ nānubhavanti te||5||



yadi tatkarmabhistatra bhūtānāṃ sambhavastathā|

iṣyate pariṇāmaśca kiṃ vijñānasya neṣyate||6||



karmaṇo vāsanā'nyatra phalamanyatra kalpyate|

tatraiva neṣyate yatra vāsanā kiṃ nu kāraṇam||7||



rūpādyāyatanāstitvaṃ tadvineyajanaṃ prati|

abhiprāyavaśāduktamupapādukasattvavat||8||



yataḥ svabījād vijñaptiryadābhāsā pravartate|

dvividhāyatanatvena te tasyā munirabravīt||9||



tathā pudgalanairātmyapraveśo hi hyanyathā punaḥ|

deśanā dharmanairātmyapraveśaḥ kalpitātmanā||10||



na tadekaṃ na cānekaṃ viṣayaḥ paramāṇuśaḥ|

na ca te saṃhatā yasmāt paramāṇurna sidhyati||11||



ṣaṭkena yugapadyogāt paramāṇoḥ ṣaḍaṃśatā|

ṣaṇṇāṃ samānadeśatvāt piṇḍaḥ syādaṇumātrakaḥ||12||



paramāṇorasaṃyoge tatsaṅghāte'sti kasya saḥ|

na cānavayavatvena tatsaṃyogo na sidhyati||13||



digbhāgabhedo yasyāsti tasyaikatvaṃ na yujyate|

chāyāvṛtī kathaṃ vā'nyo na piṇḍaścenna tasya te||14||



ekatve na krameṇetiryugapanna grahāgrahau|

vicchinnānekavṛttiśca sūkṣmānīkṣā ca no bhavet||15||



pratyakṣabuddhiḥ svapnādau yathā sā ca yadā tadā|

na so'rtho dṛśyate tasya pratyakṣatvaṃ kathaṃ matam||16||



uktaṃ yathā tadābhāsā vijñaptiḥ smaraṇaṃ tataḥ|

svapne dṛgviṣayābhāvaṃ nāprabuddho'vagacchati||17||



anyonyādhipatitvena vijñaptiniyamo mithaḥ|

middhenopahataṃ cittaṃ svapne tenāsamaṃ phalam||18||



maraṇaṃ paravijñaptiviśeṣād vikriyā yathā|

smṛtilopādikā'nyeṣāṃ piśācādimanovaśāt||19||



kathaṃ vā daṇḍakāraṇyaśūnyatvamṛṣikopataḥ|

manodaṇḍo mahāvadyaḥ kathaṃ vā tena sidhyati||20||



paracittavidāṃ jñānamayathārthaṃ kathaṃ yathā|

svacittajñānamajñānād yathā buddhasya gocaraḥ||21||



vijñaptimātratāsiddhiḥ svaśaktisadṛśī mayā|

kṛteyaṃ sarvathā sā tu na cintyā buddhagocaraḥ||22||



|| viṃśatikākārikāḥ samāptāḥ ||